दुर्लभाः पथ्यवक्तारः
nsubj(दुर्लभाः,पथ्यवक्तारः)

श्रोतारः तु अतिदुर्लभाः
cc(श्रोतारः,तु)
nsubj(श्रोतारः, अतिदुर्लभाः)
तेभ्यः अतिदुर्लभतमाः ये पथ्यस्य आशुकारिणः
nmod(तेभ्यः,अतिदुर्लभतमाः)
acl(अतिदुर्लभतमाः,आशुकारिणः)
nsubj(ये,आशुकारिणः)
nmod(पथ्यस्य,आशुकारिणः)