This is a roadmap of the Mīmāṁsā system.

The block quotes at the beginning of each section are all translations of Appayya Dīkṣita’s Pūrvamīmāṁsāviṣayasaṅgrahadīpikā.

Adhyāya 1

An investigation into dharma, by means of the ways of knowing it (pramāṇa), its nature (svarūpa), its instruments (sādhana), and its effects (phala), is announced by the sūtra athātō dharmajijñāsā “now, then, an inquiriy into dharma” (1.1.1). The means of knowing it (pramāṇa) are explained in the first adhyāya.

Pāda 1 (Tarkapāda)

Within the first adhyāya, in the first pāda, the authority of Vedic injunction (cōdanā) with respect to dharma is established by responding to objections with reasons for its authority, such as the fact that it is without a human author.

Adhikaraṇa 1: Pratijñāsūtra (sūtra 1)

Adhikaraṇa 2: Cōdanāsūtra (sūtra 2)

Adhikaraṇa 3: Nimittasūtra (sūtra 3)

Adhikaraṇa 4: Pratyakṣasūtra (sūtra 4)

Adhikaraṇa 5: Autpattikasūtra (sūtra 5)

Adhikaraṇa 6: Śabdanityatādhikaraṇa (sūtras 6–)

Adhikaraṇa 7: Vākyādhikaraṇa (sūtras ):

Adhikaraṇa 8: Vēdāpauruṣēyatādhikaraṇa (sūtras):

Pāda 2 (Arthavādapāda)

In the second pāda, the authority of arthavādas and mantras is established, on account of the fact that the former depend on an injunction insofar as they praise the substances, deities, etc. (that are part of the enjoined ritual), and that the latter call to mind the thing that is being performed.

Adhikaraṇa 1: Arthavādādhikaraṇa (sūtras 1–18)

ĀSS: 105-131

MUSS: 1-33

Adhikaraṇa 2: Audumbarādhikaraṇa (sūtras 19–25)

ĀSS: 131-138

MUSS: 34-43

Adhikaraṇa 3: Hētuvannigadādhikaraṇaḥ (sūtras 26–30)

ĀSS: 138-143

MUSS: 44-51

Adhikaraṇa 4: Mantrādhikaraṇa (sūtras 31–45)

ĀSS: 143-159

MUSS: 52-63

Pāda 3 (Smr̥tipāda)

In the third pāda, the authority of the smr̥ti texts that do not contradict the Vēda and that have been taught by reliable people such as Manu is established, on account of the fact that they allow us to infer an underlying Vedic text.

Adhikaraṇa 1: Smr̥tyācāraprāmāṇyādhikaraṇa (sūtras 1–2)

Adhikaraṇa 2: Śrutiviruddhasmr̥tīnām Aprāmāṇyādhikaraṇa (sūtras 3–4)

Adhikaraṇa 3: Śiṣṭākōpādhikaraṇa (sūtras 5–7)

Adhikaraṇa 4: Yavavarāhādhikaraṇa (sūtras 8–9)

Adhikaraṇa 5: Pikanēmādhikaraṇa (sūtra 10)

Adhikaraṇa 6: Kalpasūtrādhikaraṇa (sūtras 11–14)

Adhikaraṇa 7: Hōlādhikaraṇa (sūtras 15–23)

Adhikaraṇa 8: Vyākaraṇādhikaraṇa (sūtras 24–29)

Editions: Harikai

Adhikaraṇa 9: Ākr̥tyadhikaraṇa (sūtras 30–35)

Pāda 4 (Nāmadhēyapāda)

In the fourth pāda, the authority of words such as agnihōtra contained in injunctions such as agnihōtraṁ juhōti “one offers the agnihōtra” and śyēnēnābhicaran yajēta “one sacrifices by charming with the śyēna” is established, on account of the fact that they are names of rituals, and that their purpose consists in either distinguishing rituals based on their names, transferring details based on their names, repeating remote elements based on their names, etc.

Adhikaraṇa 1: Udbhidadhikaraṇa (sūtras 1–2)

Adhikaraṇa 2: Citrājyādhikaraṇa (sūtra 3)

Adhikaraṇa 3: Tatprakhyādhikaraṇa (sūtras 4)

Adhyāya 2

Once the means of knowing dharma have been established in this way, the topic of the second adhyāya is its distinct nature.

Pāda 1

Adhikaraṇa 1: Bhāvārthādhikaraṇa (sūtras 1–4)

ĀSS 370–389

Adhikaraṇa 2: Apūrvādhikaraṇa (sūtra 5)

ĀSS 390-405

Adhikaraṇa 3: Tānidvaidhā (sūtras 6–8)

ĀSS 405-407

Adhikaraṇa 4: Sammārgādhikaraṇa (sūtras 9–12)

ĀSS 408-416

Adhikaraṇa 5: Stutaśastrādhikaraṇa (sūtras 13–29)

ĀSS 416-431

Adhikaraṇa 6: Mantrāvidhāyakatvādhikaraṇa (sūtras 30-31)

ĀSS 431-434

Adhikaraṇa 7: Mantralakṣaṇādhikaraṇa (sūtra 32)

ĀSS 434-436

Adhikaraṇa 8: Brāhmaṇalakṣaṇādhikaraṇa (sūtra 33)

ĀSS 436-437

Adhikaraṇa 9: Ūhādīnām Amantratādhikaraṇa (sūtra 34)

ĀSS 437-439

Adhikaraṇa 10: R̥glakṣaṇādhikaraṇa (sūtra 35)

ĀSS 440

Adhikaraṇa 11: Sāmalakṣaṇādhikaraṇa (sūtra 36)

ĀSS 440-441

Adhikaraṇa 12: Yajurlakṣaṇādhikaraṇa (sūtra 37)

ĀSS 441

Adhikaraṇa 13: Nigadādhikaraṇa (sūtras 38-45)

ĀSS 441-443

Adhikaraṇa 14: Yajuḥparimāṇādhikaraṇa (sūtra 46)

ĀSS 443-449

Adhikaraṇa 15: Vākyabhedādhikaraṇa (sūtra 47)

ĀSS 449-452

Adhikaraṇa 16: Anuṣaṅgādhikaraṇa (sūtra 48)

ĀSS 452-458

Adhikaraṇa 17: Vyapētānanuṣaṅgādhikaraṇa (sūtra 49)

ĀSS 459

Pāda 2

Within the second adhyāya, sacrifice, giving, and offering are distinguished on the basis of the different linguistic expressions appearing as the verbal root in such Vedic injunctions such as “he sacrifices,” “he gives,” and “he offers.”

Adhikaraṇa 1: Śabdāntarādhikaraṇa (sūtra 1)

ĀSS 461-467

Adhikaraṇa 2: Abhyāsādhikaraṇa (sūtra 2)

ĀSS 467-472

Adhikaraṇa 3: Paurṇamāsyadhikaraṇa (sūtras 3–8)

ĀSS 473-489

Adhikaraṇa 4: Upāṁśuyājādhikaraṇa (sūtras 9–12)

ĀSS 489-497

Adhikaraṇa 5: Ādhārāgnihōtrādhikaraṇa (sūtras 13–16)

ĀSS 497-509

Adhikaraṇa 6: Paśusōmādhikaraṇa (sūtras 17–20)

ĀSS 509-522

Adhikaraṇa 7: Saṅkhyādhikaraṇa (sūtra 21)

ĀSS 522-528

Adhikaraṇa 8: Sañjñādhikaraṇa (sūtra 22)

ĀSS 528-531

Adhikaraṇa 9: Guṇādhikaraṇa (sūtra 23)

ĀSS 531-539

Adhikaraṇa 10: Guṇapratyudāharaṇādhikaraṇa (sūtra 24)

ĀSS 539

Adhikaraṇa 11: Indriyakāmādhikaraṇa (sūtras 25–26)

ĀSS 539-551

Adhikaraṇa 12: Revatyadhikaraṇa (sūtra 27)

ĀSS 552-563

Adhikaraṇa 13: Saubharādhikaraṇa (sūtras 28–29)

ĀSS 563-570

Pāda 3

Adhikaraṇa 1: Rathantarādhikaraṇa (sūtras 1–2)

ĀSS 570–578

Adhikaraṇa 2: Avēṣṭyadhikaraṇa (sūtra 3)

ĀSS 578-588

Adhikaraṇa 3: Viśiṣṭādhānavidhēyatvādhikaraṇa (sūtra 4)

ĀSS 588–594

Adhikaraṇa 4: Dakṣāyaṇayajñādhikaraṇa (sūtras 5–11)

ĀSS 594-597

Adhikaraṇa 5: Dravyadēvatāsaṁyōgē yāgavidhāyakatvam (sūtras 12–15)

ĀSS597-602

Adhikaraṇa 6: Dēvatāsaṁyogābhāvē yāgavidhāyakatvādhikaraṇa (sūtras 16–17)

ĀSS 602-604

Adhikaraṇa 7: Carōr upadhānārthatā (sūtra 18)

ĀSS 604-606

Adhikaraṇa 8: Pātnīvatādhikaraṇa (sūtra 19)

ĀSS 606-608

Adhikaraṇa 9: Aṁśvadābhyagrahayōr jyōtiṣṭōmāṅgatādhikaraṇa (sūtras 20 ĀSS 608-610

Adhikaraṇa 10: Cayanasyāgnisaṁskāratvādhikaraṇa (sūtras 21–23)

ĀSS 610-613

Adhikaraṇa 11: Prakaraṇāntarādhikaraṇa (sūtra 24)

ĀSS 613-617

Adhikaraṇa 12: Phalasaṁskāryayoḥ karmabhedakatvam (sūtra 25)

ĀSS 617-618

Adhikaraṇa 13: Saṁnidhau phalādeḥ karmabhedakatvābhāvaḥ (sūtra 26)

ĀSS 619-620

Adhikaraṇa 14: Agnēyapunaḥśrutēḥ stutyarthatādhikaraṇa (sūtras 27–28)

ĀSS 621-623

Pāda 4

Adhikaraṇa 3: Yāvajjīvādhikaraṇa (sūtra 1–7)

ĀSS 623–631

Adhikaraṇa 2: Śākhāntarādhikaraṇa (sūtras 8–33)

ĀSS 631-646

Adhyāya 3

Pāda 1

Adhikaraṇa 1: Śēṣapratijñādhikaraṇa (sūtra 1)

ĀSS 647-653

Adhikaraṇa 2: Śēṣatvanirvacanādhikaraṇa (sūtra 2)

ĀSS 653-660

Adhikaraṇa 3: Śēṣatvasya lakṣyanirdēśādhikaraṇa (sūtras 3–6)

ĀSS 660-664

Adhikaraṇa 4: Tēṣāmarthādhikaraṇa (sūtras 7–10)

ĀSS 665-670

Adhikaraṇa 5: Dravyaviṣayōhēśyatavacchēdakanirūpaṇādhikaraṇa (sūtra 11)

ĀSS 671-672

Adhikaraṇa 6: Aruṇādhikaraṇa (sūtra 12)

ĀSS 673-698

Adhikaraṇa 7: Grahaikatvādhikaraṇa (sūtras 13–15)

ĀSS 699-724

Adhikaraṇa 8: Camasādhikaraṇa (sūtras 16–17)

ĀSS 724-727

Adhikaraṇa 9: Ānarthakyatadaṅgādhikaraṇa (sūtra 18)

ĀSS 727-729

Adhikaraṇa 10: Abhikramaṇādhikaraṇa (sūtras 19–20)

ĀSS 729-731

Adhikaraṇa 11: Upavītasya darśapūrṇamāsāṅgatādhikaraṇa (sūtra 21)

ĀSS 731-736

Adhikaraṇa 12: Vāraṇādīnāṁ sarvayajñāṅgatādhikaraṇa (sūtra 22)

ĀSS 736-738

Adhikaraṇa 13: Vārtraghnyādīnāmājyabhāgāṅgatādhikaraṇa (sūtra 23)

ĀSS 738-740

Adhikaraṇa 14: Ānantaryāniyāmakatvādhikaraṇa (sūtras 24–25)

ĀSS 740-742

Adhikaraṇa 15: Caturdhākaraṇādhikaraṇa (sūtras 26–27)

ĀSS 742-745

Pāda 2

Adhikaraṇa 1: Mantrāṇāṁ mukhyārthaviniyōgādhikaraṇa (sūtras 1–2)

ĀSS 745-751

Adhikaraṇa 2: Aindryādhikaraṇa (sūtras 3–4)

ĀSS 752-755

Adhikaraṇa 3: Haviṣkr̥nmantraviniyōgādhikaraṇa (sūtras 5–9)

ĀSS 755-758

Adhikaraṇa 4: Agniviharaṇādimantraviniyoga (sūtras 10)

ĀSS 758-759

Adhikaraṇa 5: Sūktavākādhikaraṇa (sūtras 11–15)

ĀSS 759-764

Adhikaraṇa 6: Sūktavākasya vimajya viniyōgādhikaraṇa (sūtras 16–19)

ĀSS 765-770

Adhikaraṇa 7: Liṅgasya durbalapramāṇōpajīvitvādhikaraṇa (sūtra 20)

ĀSS 771-773

Adhikaraṇa 8: Āgnēyyādhikaraṇa (sūtras 21–24)

ĀSS 773-781

Adhikaraṇa 9: Bhakṣānuṣākasya yathāliṅgaṁ viniyōgādhikaraṇa (sūtras 25–26)

ĀSS 782-785

Adhikaraṇa 10:?

ĀSS 786?

Adhikaraṇa 11: Indrapītādhikaraṇa (sūtras 27–29)

ĀSS 786-802

Adhikaraṇa 12: Punarabhyunnītabhakṣaṇē indrasyāpyupalakṣaṇādhikaraṇa (sūtras 30–32)

ĀSS 788-791

Adhikaraṇa 13: Pātnīvatabhakṣaṇē pūrvadēvatānupalakṣaṇādhikaraṇa (sūtras 33–34)

ĀSS 791-793

Adhikaraṇa 14: Pātnīvatabhakṣaṇē tvaṣṭuranupalakṣaṇādhikaraṇa (sūtras 35–36)

ĀSS 793-794

Adhikaraṇa 15: Pātnivatabhakṣaṇē trayastriśatō ’nupalakṣaṇādhikaraṇa (sūtra 37)

ĀSS 794-797

Adhikaraṇa 16: Anuvaṣaṭkāradēvatānupalakṣaṇādhikaraṇa (sūtra 38)

ĀSS 797-797

Adhikaraṇa 17: Aindrāgnabhakṣasyāmantrakatvādhikaraṇa (sūtras 39–41)

ĀSS 797-800

Adhikaraṇa 18: Gāyatracchandasa ityādērnānāchandaskē viniyōgādhikaraṇa (sūtras 42–43)

ĀSS 801-801

Pāda 3

Adhikaraṇa 1: Vēdōpatramādhikaraṇa (sūtras 1–8)

ĀSS 803-809

Adhikaraṇa 2: Guṇamukhyavyatikādhikaraṇa (sūtra 9)

ĀSS 803-814

Adhikaraṇa 3: Vēdabhēdēna śrūyamāṇēṣu karmōtpattinirṇayādhikaraṇa (sūtra 10)

ĀSS 803-816

Adhikaraṇa 4: Prakaraṇaviniyōgādhikaraṇa (sūtra 11)

ĀSS 816-818

Adhikaraṇa 5: Kramaviniyōgādhikaraṇa (sūtra 12)

ĀSS 819-820

Adhikaraṇa 6: Samākhyāviniyōgādhikaraṇa (sūtra 13)

ĀSS 820-821

Adhikaraṇa 7: Balābalādhikaraṇa (sūtra 14)

ĀSS 821-862

Adhikaraṇa 8: Ahīnādhikaraṇa (sūtras 15–16)

ĀSS 862-865

Adhikaraṇa 9: Naimittikapratipadōtkarṣādhikaraṇa (sūtras 17–19)

ĀSS 865-867

Adhikaraṇa 10: Jāghanyādhikaraṇa (sūtras 20–23)

ĀSS 867-871

Adhikaraṇa 11: Santardanādhikaraṇa (sūtras 24–32)

ĀSS 871-875

Adhikaraṇa 12: Pravargva (sūtra 33)

ĀSS 876-880

Adhikaraṇa 13: Peṣaṇa (sūtra 34)

ĀSS 881-881

Adhikaraṇa 14: Peṣaṇasya caruviniyoga (sūtras 35–38)

ĀSS 881-883

Adhikaraṇa 15: Unnamed (sūtras 38–46)

ĀSS 883-889

Pāda 4

Adhikaraṇa 1: Nivītādhikaraṇa (sūtras 1–9)

ĀSS 889-894

Adhikaraṇa 2: Digvibhāgādhikaraṇa (sūtra 10–11)

ĀSS 898-900

Adhikaraṇa 3: Paruṣidita (sūtras 10–11)

ĀSS 899-900

Adhikaraṇa 4: Kartradhikaraṇa (sūtras 11–13)

ĀSS 900-943

Adhikaraṇa 5: Jañjabhyamāna (sūtras 14–16)

ĀSS 944-949

Adhikaraṇa 6: Sarvaparidāna (sūtra 17)

ĀSS 949-950

Adhikaraṇa 7: Saṁvāda (sūtras 18–19)

ĀSS 951-952

Adhikaraṇa 8: Hiraṇyadhāra (sūtras 20–24)

ĀSS 952-955

Adhikaraṇa 9: Jayādīnāṁ vaidikakarmāṅgatā (sūtras 25–27)

ĀSS 955-957

Adhikaraṇa 10: Vāruṇeṣṭervaidikāścadānanimittatā (sūtras 28–29)

ĀSS 955-963

Adhikaraṇa 11: Aśvapratigraheṣṭya (sūtra 30)

ĀSS 963-969

Adhikaraṇa 12: Vamana (sūtras 31–33)

ĀSS 969-971

Adhikaraṇa 13: Yajamānasōmavamanē, iṣṭividhāna (sūtras 34–36)

ĀSS 971-973

Adhikaraṇa 14: Sarvapradāna (sūtras 37–41)

ĀSS 973-983

Adhikaraṇa 15: Sarvēbhyaḥ śēṣakāryānuṣṭhānādhikaraṇa (sūtras 42–45)

ĀSS 984-985

Adhikaraṇa 16: Prathamōpasthitēna śēṣakāryānuṣṭhānādhikaraṇa (sūtras 46–47)

ĀSS 986-986

Adhikaraṇa 17: Caturdhākaraṇabhya bhakṣārthata (sūtra 48–51)

ĀSS 986-988

Pāda 5

Adhikaraṇa 1: Upāṁsuyājādyarthahavirbhyaḥ śeṣakāryānanuṣṭhāna (sūtras 1–12)

ĀSS 989-994

Adhikaraṇa 2: Sākaṁprasthāyīye śeṣakāryānanuṣṭhāna (sūtra 13)

ĀSS 994-994

Adhikaraṇa 3: Sautrāmaṇyāṁ śeṣakāryānanuṣṭhāna (sūtras 14–15)

ĀSS 994-995

Adhikaraṇa 4: Sarvapṛṣṭhāyāṁ śeṣakāryatantratā (sūtras 16–17)

ĀSS 996-997

Adhikaraṇa 5: Aindravāyavasya bhakṣaṇatantratvābhāva (sūtra 18)

ĀSS 997-998

Adhikaraṇa 6: Some bhakṣapratipādana (sūtras 19–3.21)

ĀSS 998-999

Adhikaraṇa 7: Camasināṁ somabhakṣapratipādana (sūtra 22)

ĀSS 999-1000

Adhikaraṇa 8: Udgātṛcamase sasabrahmaṇyānāṁ bhakṣapratipādana (sūtras 23–26)

ĀSS 1001-1004

Adhikaraṇa 9: Hāriyōjanē grāvastutō ’pi bhakṣapratipādana (sūtras 27–30)

ĀSS 1004-1006

Adhikaraṇa 10: Vaṣaṭkāranimittakabhakṣāntarapratipādana (sūtra 31)

ĀSS 1006-1008

Adhikaraṇa 11: Hōmābhiṣavanimittakabhakṣakapratipādana (sūtra 32)

ĀSS 1008-1009

Adhikaraṇa 12: Ēkapātre bhakṣasamuccayādhikaraṇa (sūtras 33–35)

ĀSS 1009-1010

Adhikaraṇa 13: Vaṣaṭkartuḥ prathamaṁ bhakṣapratipādanādhikaraṇa (sūtras 36–39)

ĀSS 1010-1011

Adhikaraṇa 14: Anujñāpūrvakaṁ bhakṣaṇādhikaraṇa (sūtra 40)

ĀSS 1011-1011

Adhikaraṇa 15: Vaidikamantrēṇānujñāpanādhikaraṇa (sūtra 41)

ĀSS 1012-1012

Adhikaraṇa 16: Vaidikamantrēṇānujñādānādhikaraṇa (sūtra 42)

ĀSS 1012-1012

Adhikaraṇa 17: Ēkapātrāṇāmanujñāpya bhakṣaṇādhikaraṇa (sūtra 43)

ĀSS 1012-1013

Adhikaraṇa 18: Yajamānasya vaṣaṭkārabhakṣapratipādanādhikaraṇa (sūtras 44–46)

ĀSS 1013-1016

Adhikaraṇa 19: Phalacamasādhikaraṇa (sūtras 47–51)

ĀSS 1016-1020

Adhikaraṇa 20: Rājanyacamasē brāhmaṇānāṁ bhakṣapratipādanādhikaraṇa (sūtra ?)

ĀSS 1021-1024

Pāda 6

Adhikaraṇa 1: Parṇatādeḥ prakṛtyarthatā (sūtras 1–8)

ĀSS 1025-1029

Adhikaraṇa 2: Anāramyādhītasāptadaśyasya prakṛtāvaniveśaḥ (sūtra 9)

ĀSS 1029-1032

Adhikaraṇa 3: Naimittikasāptadaśyādeḥ prakṛtyarthatā (sūtra 10)

ĀSS 1032-1037

Adhikaraṇa 4: ādhānasya pavamaneṣṭyanañgata (sūtras 11–13)

ĀSS 1037-1038

Adhikaraṇa 5: ādhānasya prakṛtivikṛtyarthataḥ (sūtras 14–15)

ĀSS 1038-1040

Adhikaraṇa 6: Pavamāneṣṭiṣu pavamāneṣṭyanātideśa (sūtras 16–17)

ĀSS 1040-1042

Adhikaraṇa 7: Paśudharmāṇāmupākaraṇādīnāmagnīṣomīyamātrārthata (sūtras 18–27)

ĀSS 1042-1052

Adhikaraṇa 8: Śākhāharaṇādīnāmubhayadohārthata (sūtras 28–29)

ĀSS 1052-1053

Adhikaraṇa 9: Grahadharmāṇāṁ savanatrayasaṁbandhigrahārthata (sūtra 30)

ĀSS 1053-1053

Adhikaraṇa 10: Raśanādharmasādhāraṇya (sūtra 31)

ĀSS 1054-1055

Adhikaraṇa 11: Grahadharmāṇāmanāramyādhītāśvadābhyagrahārthata (sūtras 32–35)

ĀSS 1055-1056

Adhikaraṇa 13: Nityanaimittikayorasāmānavighyā (sūtra 36)

ĀSS 1056-1058

Adhikaraṇa 14: Mukhyapratinighyoḥ sāmānavighya (sūtras 37–39)

ĀSS 1058-1059

Adhikaraṇa 15: Mukhyamandasadṛśapratinighyoḥ sāmānavighya (sūtra 40)

ĀSS 1059-1060

Adhikaraṇa 16: Guṇakāmanāmāśrayeṇa saha sāmānavighyābhāva (sūtras 41–47)

ĀSS 1060-1073

Pāda 7

Adhikaraṇa 1: Barhirādināmaṅgapradhānasādhāraṇya (sūtras 1–5)

ĀSS 1073-1077

Adhikaraṇa 2: Yajamānasaṁskārāṇāṁ pradhānamātrārthata (sūtra 6)

ĀSS 1077-1078

Adhikaraṇa 3: Saumikavederaṅgapradhānārthata (sūtras 7–9)

ĀSS 1079-1080

Adhikaraṇa 4: Abhimarśanāderaṅgapradhānamādharaṇahavirmātrārthata (sūtra 10)

ĀSS 1080-1080

Adhikaraṇa 5: Dīkṣādakṣiṇayoḥ pradhānamātrārthata (sūtras 11–12)

ĀSS 1081-1082

Adhikaraṇa 6: Antarvedibahirvedipadalakṣitadeśaviśeṣasya yūpamānāṅgata (sūtras 13–14)

ĀSS 1082-1084

Adhikaraṇa 7: Dakṣiṇahavirdhānideśasyānuvacanārthata (sūtras 15–17)

ĀSS 1084-1086

Adhikaraṇa 8: Yajmānabhinnakartṛntarapratipādana (sūtras 18–20)

ĀSS 1086-1089

Adhikaraṇa 9: Ṛtvijām saṁkhyāniyama (sūtras 21–24)

ĀSS 1089-1091

Adhikaraṇa 10: Camasādhvaryūṇāṁ pṛthaktvā (sūtra 25)

ĀSS 1091-1091

Adhikaraṇa 11: Camasādhvaryūṇaṁ bahutvam (sūtra 26)

ĀSS 1092-1092

Adhikaraṇa 12: Camasādhvaryūṇāṁ daśatvaniyama (sūtra 27)

ĀSS 1092-1092

Adhikaraṇa 13: Śamiturapṛthaktva (sūtras 28–29)

ĀSS 1092-1093

Adhikaraṇa 14: Upagātṝṇamṛtvigbhyo'nanyatva (sūtra 30)

ĀSS 1094-1094

Adhikaraṇa 15: Somaviketurvṛtebhyaḥ pṛthaktvam (sūtra 31)

ĀSS 1094-1094

Adhikaraṇa 16: Sarveṣāmṛtvikśabdāvācyata (sūtras 32–35)

ĀSS 1094-1099

Adhikaraṇa 17: Brahmādīnāmeva ṛtvikktvaniya (sūtras 36–37)

ĀSS 1099-1101

Adhikaraṇa 18: Svāminaḥ saptadaśatva (sūtra 38)

ĀSS 1101-1102

Adhikaraṇa 19: Samākhyayā'dhvaryvādonāṁ niyatapadārthakartṛta (sūtras 39–40)

ĀSS 1102-1105

Adhikaraṇa 20: Sāmānyasamākhyātakarturviśeṣasamākhyādinā bādha (sūtras 41–42)

ĀSS 1106-1106

Adhikaraṇa 21: Praiṣantānuvacaneṣveva maitrāvaruṇasya kartṛtāniyama (sūtras 43–45)

ĀSS 1106-1108

Adhikaraṇa 22: Camasahomeṣvadhvaryukartṛkatva (sūtras 46–49)

ĀSS 1108-1109

Adhikaraṇa 23: Śyenādau prākṛtāñgeṣu nānākartṛkatva (sūtras 50–52)

ĀSS 1109-1111

Pāda 8

Adhikaraṇa 1: Dakṣinādānasya yajamānakartṛkatva (sūtras 1–2)

ĀSS 1112-1112

Adhikaraṇa 2: Vapanādisaṁskārāṇāṁ yājamānatva (sūtras 3–8)

ĀSS 1113-1115

Adhikaraṇa 3: Tapaso yājamānatva (sūtras 9–11)

ĀSS 1115-1116

Adhikaraṇa 4: Ṛtviksaṁsārāṇāṁ sarvartvigdharmata (sūtra 12)

ĀSS 1116-1117

Adhikaraṇa 5: Guṇaajanyakāmānāṁ yājamānatva (sūtras 13–14)

ĀSS 1117-1118

Adhikaraṇa 6: Protsāhanamantrāṇāṁ yājamānatva (sūtras 15–16)

ĀSS 1119-1119

Adhikaraṇa 7: Dvayāmnātānāmubhatapayo()yatva (sūtra 17)

ĀSS 1120-1120

Adhikaraṇa 8: Vājapeyādāvamijñsyeva vāca (sūtra 18)

ĀSS 1121-1122

Adhikaraṇa 9: Dvādaśadvaṁdvānāmādharyavatva (sūtras 19–20)

ĀSS 1122-1123

Adhikaraṇa 10: Hetuḥ karaṇamantrānuṣṭhātṛtva (sūtra 21)

ĀSS 1123-1127

Adhikaraṇa 11: Praiṣapraiṣārthayorminnakartṛkatva (sūtra 22)

ĀSS 1127-1128

Adhikaraṇa 12: Praiṣasyā''dhvaryavatva (sūtras 23–24)

ĀSS 1129-1129

Adhikaraṇa 13: Karaṇamantraprakāśyaphalasya yājamānatva (sūtras 25–27)

ĀSS 1130-1132

Adhikaraṇa 14: Karaṇamantreṣu karmopayogipraka śyamānaphalasya ṛtviggāmitva (sūtras 28–29)

ĀSS 1132-1132

Adhikaraṇa 15: Dravyasaṁskārāṇāmaṅgapradhānārtha (sūtra 30)

ĀSS 1133-1333

Adhikaraṇa 16: Prākṛtadharmāṇāṁ vikṛtāvapūrvapadārthānaṅgatva (sūtra 31)

ĀSS 1133-1134

Adhikaraṇa 17: Prakṛtāvapi lavanāderasarvārthata (sūtra 32)

ĀSS 1135-1135

Adhikaraṇa 18: Prakṛtapuroḍāśādīnāṁ nidhānārthata (sūtra 33)

ĀSS 1135-1136

Adhikaraṇa 19: Upāṁsutvasya kāmyeṣṭipradhānamātrārthata (sūtra 35)

ĀSS 1136-1136

Adhikaraṇa 20: Hatinavanītājyasya śyenapraojāntarvartyājyakāryārthata (sūtras 36–38)

ĀSS 1137-1137

Adhikaraṇa 21: Sarveṣāmeva śyenīyāajyakāryāṇāṁ (sūtras 39–41)

ĀSS 1138-1139

Adhikaraṇa 22: Savanīyahaviṣāṁ māṁsamayatva (sūtras 41–42)

ĀSS 1139-1140